A 173-1 Manthānabhairavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 173/1
Title: Manthānabhairavatantra
Dimensions: 30 x 10.5 cm x 243 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/811
Remarks:


Reel No. A 173-1 Inventory No. 34928

Title Manthānabhairavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 10.5 cm

Folios 243

Lines per Folio 9

Foliation figures in middle right-hand margin of the vesro

Scribe Cakrarāja

Date of Copying SAM (NS) 806

Place of Copying Bhaktapura

King Jaya Jitāmitra malla

Place of Deposit NAK

Accession No. 1/811

Manuscript Features

From the exp. 115, double foliation is available and the scribe deletes one of the foliations.

Scribe leaves few lines blank.

fol. 184r is focus out.

On the last cover leaf is written thva saphu sūya tāṃ viya madu niścaya

After the colophon is written

lakṣakoṭipramāṇaṃ tu mataṃ vai pārameśvaraṃ

etasmā(2)d uddhṛtaṃ sāraṃ saptakoṭipramāṇataḥ |

bhūmyā khaṇḍalaśobhinā jayajitāmitreṇa saṃpālite |

bhāgīrāmasumantriṇā saha mudā deśe ca bhaktākhyake |

dānadhyānasurālayasya racanā devārccanā satkriyā

govipra[[pra]]tipālanādhvaratapo jāpyaprayogaiḥ sadā |

manthānaṃ racayāṃcakāra tapasi śrīcakrarājo dvijaḥ|

ṣaṣṭhānantagajair mite budhadine nepālajāte śake |

Excerpts

Beginning

❖ oṃ svasti ||

śrīnāthapādukebhyo (!) namaḥ ||

śrīnāmapādukebhyo (!) namaḥ ||

gaṇeśāya namaḥ ||

samvarttāmaṇḍalānte kramapadanihitā 'nandaśaktiḥ su(2)bhīmā-

sṛṣṭinyāyacatuṣkaṃ tvakulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ

catvāraḥ paṃcakānyaṃ punar api caturaḥ ṣoḍaśājñābhiṣekaṃ |

divyāṣṭau mūrttima(3)dhye hasakhapharakalā,bindupuṣpākhamudrā (!) || (fol. 1v1–3)

End

oṃkāre tu mahāpīṭhe siddhayoginy alaṃkṛte |

kanakamaṃjarināmena (!) yoginī ca mahābalā |

sthāpitaṃ tadgṛhe jñānaṃ (7) kṛtvā samayapūrvvakaṃ |

nābhivarttirahīkā (!) ca sandhir vajrakapāṭayoḥ ||

saṃketāna (!) vetti yopy atra tasya deyaṃ kulāgamaṃ |

anyathā naiva dātavya(8)m ity ājñā pārameśvarī || || (fol. 242v6–8)

Colophon

|| ity ādyāvatāre mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārggavinirggate lakṣapādā(8)dhike ādyapīṭhāvatārite vidyāpīṭhamārge vimalabhedottaraṣaṭkanirṇṇayakādibhede, ājñāpārameśvare svāminīmate śrīcaturvviṃśatsa(1)hasra⟪saṃ⟫ saṃhitāyāṃ āmbākramabhāṣitaṃ śrīmatkumāri[[kā]]khaṇḍaṃ samāptaṃ || 69 || (fol. 242v8–9, 243r1)

Microfilm Details

Reel No. A 173/1

Date of Filming 22-10-1971

Exposures 251

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 81v–82r, 225v–227r

Catalogued by MS

Date 16-07-2007

Bibliography