A 173-1 Manthānabhairavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 173/1
Title: Manthānabhairavatantra
Dimensions: 30 x 10.5 cm x 243 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/811
Remarks:
Reel No. A 173-1 Inventory No. 34928
Title Manthānabhairavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 30.0 x 10.5 cm
Folios 243
Lines per Folio 9
Foliation figures in middle right-hand margin of the vesro
Scribe Cakrarāja
Date of Copying SAM (NS) 806
Place of Copying Bhaktapura
King Jaya Jitāmitra malla
Place of Deposit NAK
Accession No. 1/811
Manuscript Features
From the exp. 115, double foliation is available and the scribe deletes one of the foliations.
Scribe leaves few lines blank.
fol. 184r is focus out.
On the last cover leaf is written thva saphu sūya tāṃ viya madu niścaya
After the colophon is written
lakṣakoṭipramāṇaṃ tu mataṃ vai pārameśvaraṃ
etasmā(2)d uddhṛtaṃ sāraṃ saptakoṭipramāṇataḥ |
bhūmyā khaṇḍalaśobhinā jayajitāmitreṇa saṃpālite |
bhāgīrāmasumantriṇā saha mudā deśe ca bhaktākhyake |
dānadhyānasurālayasya racanā devārccanā satkriyā
govipra[[pra]]tipālanādhvaratapo jāpyaprayogaiḥ sadā |
manthānaṃ racayāṃcakāra tapasi śrīcakrarājo dvijaḥ|
ṣaṣṭhānantagajair mite budhadine nepālajāte śake |
Excerpts
Beginning
❖ oṃ svasti ||
śrīnāthapādukebhyo (!) namaḥ ||
śrīnāmapādukebhyo (!) namaḥ ||
gaṇeśāya namaḥ ||
samvarttāmaṇḍalānte kramapadanihitā 'nandaśaktiḥ su(2)bhīmā-
sṛṣṭinyāyacatuṣkaṃ tvakulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ
catvāraḥ paṃcakānyaṃ punar api caturaḥ ṣoḍaśājñābhiṣekaṃ |
divyāṣṭau mūrttima(3)dhye hasakhapharakalā,bindupuṣpākhamudrā (!) || (fol. 1v1–3)
End
oṃkāre tu mahāpīṭhe siddhayoginy alaṃkṛte |
kanakamaṃjarināmena (!) yoginī ca mahābalā |
sthāpitaṃ tadgṛhe jñānaṃ (7) kṛtvā samayapūrvvakaṃ |
nābhivarttirahīkā (!) ca sandhir vajrakapāṭayoḥ ||
saṃketāna (!) vetti yopy atra tasya deyaṃ kulāgamaṃ |
anyathā naiva dātavya(8)m ity ājñā pārameśvarī || || (fol. 242v6–8)
Colophon
|| ity ādyāvatāre mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārggavinirggate lakṣapādā(8)dhike ādyapīṭhāvatārite vidyāpīṭhamārge vimalabhedottaraṣaṭkanirṇṇayakādibhede, ājñāpārameśvare svāminīmate śrīcaturvviṃśatsa(1)hasra⟪saṃ⟫ saṃhitāyāṃ āmbākramabhāṣitaṃ śrīmatkumāri[[kā]]khaṇḍaṃ samāptaṃ || 69 || (fol. 242v8–9, 243r1)
Microfilm Details
Reel No. A 173/1
Date of Filming 22-10-1971
Exposures 251
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 81v–82r, 225v–227r
Catalogued by MS
Date 16-07-2007
Bibliography